द्वितीय सर्वविषारि अगद.

स्थौणेयं सुरदारुचंदनयुगं शिग्रुद्वयं गुग्गुलुं ।
तालीसं सकुटं नरं कुटजमुग्रार्काग्निसौवर्चल ॥
कुष्ठं सत्क्रटुरोहिणीत्रिकटुकं संचूर्ण्य संस्थापितम् ।
गोश्रृंगे समपंचगव्यसहितं सर्वं विषं साधयेत् ॥ ११९ ॥

भावार्थः--The Hindi commentary was not digitized.