हिंस्रकप्राणिजन्य विषका असाध्यलक्षण.

व्यालैर्दष्टाःकदाचित्तदनुगुणयुताश्चारुचेष्टा यदि स्युः ।
तानेवादर्शदीपातपजलगतबिंबान्प्रपश्यंति ये च ॥
शद्वस्पर्शावलोकादधिकतरजलत्रासतो नित्रसंति ।
प्रस्पष्टादष्टदेहानपि परिहरतां दृष्टरिष्टान्विशिष्टान् ॥ १३४ ॥
519

भावार्थः--The Hindi commentary was not digitized.