523

विषरहितका लक्षण व उपचार.

प्रोक्तैस्तीव्रविषापहैरतितरां सद्भेषजैर्निर्विषी--।
भूतं मर्त्यमवेक्ष्य शांततनुसंतापप्रसन्नेंद्रियम् ॥
कांक्षामप्यशनं प्रतिस्रुतिमलं सत्स्याद्यनीली गुरू--।
न्यन्मूलैश्च ततोऽयपक्वमखिलं ? दद्यात्स पेयादिकं ॥ १४५ ॥

भावार्थः--The Hindi commentary was not digitized.

विष में पथ्यापथ्य आहारविहार.

निद्रां चापि दिवाव्यवायमधिकं व्यायाममत्यातपं ।
क्रोधं तैलकुलुत्थसत्तिलसुरासौवीरतक्राम्लिकम् ॥
त्यक्त्वा तीव्रविषेषु सर्वमशनं शीतक्रियासंयुतं ।
योज्यं कीटविषेष्वशेषमहिमं संस्वेदनालेपनम् ॥ १४६ ॥

भावार्थः--The Hindi commentary was not digitized.

दुःसाध्य विषचिकित्सा.

बहुविधविषकीटाशेषलूतादिवर्गै--।
रुपहततनुमर्त्येषूग्रवेगेषु तेषाम् ॥
क्षपयति निशितोद्यच्छस्त्रपातैर्विदार्य ।
स्वहिविषमिव साध्यस्स्यान्महामंत्रतंत्रैः ॥ १४७ ॥

भावार्थः--The Hindi commentary was not digitized.