द्रवगत, व शाकादिगतविषलक्षण.

पुनरपि तद्द्रवेषु पतितं प्रतिबिंबमिह ।
द्वितयमथान्येदव विकृतं न च पश्यति वा ॥
अशनविशेषशाकबहुसूपगणोऽत्र विषा--।
द्विरसविकीर्णपर्युषितवच्च भवेदचिरात् ॥ १३ ॥
485

भावार्थः--The Hindi commentary was not digitized.