विष का तीन भेद.

इति कथितेषु तेषु विषमेषु मयागमतः ।
पृथगवगृह्य लक्षणगुणैस्सह विधीयते ॥
त्रिविधविकल्पितं वनजजंगमकृत्रिमतः ।
सकलमिहोपसंहृतवचोभिरशेषहितं ॥ २८ ॥

भावार्थः--The Hindi commentary was not digitized.