492

मूलादिविषजन्य लक्षण.

प्रलपनमोहवेष्टनमतीव च मूलविषा--
च्छ्वसनविजृंभवेष्टनगुणा अपि पत्रविषात् ॥
जठरगुरुत्वमोहवमनानि च पुष्पविषात् ।
फलविषतोऽरुचिर्वृषणशोफविदाहयुतम् ॥ ३२ ॥

भावार्थः--The Hindi commentary was not digitized.

त्वक्सारनिर्यसनविषजन्यलक्षण.

त्वगमलसारनिर्यसनवर्गविषैश्च तथा ।
शिरसि रुजाननातिपरुषांध्यकफोल्वणता ॥
गुरुरसनातिफेनवमनातिविरेकयुतम् ।
भवति विशेषलक्षणमिहाखिलदुग्धविषे ॥ ३३ ॥

भावार्थः--The Hindi commentary was not digitized.

धातुविषजन्य लक्षण.

हृदयविदाहमोहमुखशोषणमत्र भवे--।
दधिकृतधातुजेषु निखिलेषु विषेषु नृणां ॥
अथ कथितानि तानि विषमाणि विषाणि ।
पुरुषमकाल एव सहसा क्षपयंति भृशं ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.