दशगुणोंके कार्य.

रूक्षतोऽनिलमिहोष्णतया तत् कोपयत्यपि च पित्तमथास्रम् ।
सूक्ष्मतः सरति सर्वशरीरं तीक्ष्णतोऽवयवमर्मविभेदी ॥ ४७ ॥

भावार्थः--The Hindi commentary was not digitized.

व्यापकादखिलदेहमिहाप्नोत्याशु कारकतयाशु निहंति ।
तद्विकार्षिगुणतोऽधिकधातून् क्षोभथन्त्यपि विशेद्विशदत्वात् ॥ ४८ ॥

भावार्थः--The Hindi commentary was not digitized.

496
लंघनादिह निवर्तयितुं तन्नैव शक्यमतिपाकिगुणत्वात् ।
क्लेशयत्यपि न शोधितमेतद्विश्वमाशु शमयेद्विषमुग्रम् ॥ ४९ ॥

भावार्थः--The Hindi commentary was not digitized.