495

कंदजविषकी विशेषता.

प्रोक्तलक्षणविषाण्यतितीव्राण्युग्रवीर्यसहितान्यहितानि ।
घ्नंति तानि दशभिस्स्वगुणैर्युक्तानि मर्त्यमचिरादधिकानि ॥ ४५ ॥

भावार्थः--The Hindi commentary was not digitized.

विषके दशगुण.

रूक्षमुष्णमतितीक्ष्णमथाशुव्याप्यपाकिलघु चोग्रविकर्षि ।
सूक्ष्ममेव विशदं विषमेतन्मारयेद्दशगुणान्वितमाशु ॥ ४६ ॥

भावार्थः--The Hindi commentary was not digitized.

दशगुणोंके कार्य.

रूक्षतोऽनिलमिहोष्णतया तत् कोपयत्यपि च पित्तमथास्रम् ।
सूक्ष्मतः सरति सर्वशरीरं तीक्ष्णतोऽवयवमर्मविभेदी ॥ ४७ ॥

भावार्थः--The Hindi commentary was not digitized.

व्यापकादखिलदेहमिहाप्नोत्याशु कारकतयाशु निहंति ।
तद्विकार्षिगुणतोऽधिकधातून् क्षोभथन्त्यपि विशेद्विशदत्वात् ॥ ४८ ॥

भावार्थः--The Hindi commentary was not digitized.