क्रकन्या अंसमर्मलक्षण.

ग्रीवांसद्वयमध्यभागनियतौ स्यातां क्रकन्यांसकौ ।
तत्र स्तब्धशिरोंसबाहुनिजपृष्टे स्यान्नरो वक्षिते ॥
तान्येतानि चतुर्दश प्रतिपदं पृष्ठे च मर्माण्यनु--॥
व्याख्यातान्यत ऊर्ध्वजतृ विहिताशेषाणि वक्ष्यामहे ॥ ६५ ॥

भावार्थः--The Hindi commentary was not digitized.