548
मृत्युः पृष्टतलोपरि त्रिकगते मर्मण्यथासाटके ?
स्यातां तत्फलके क्षतेऽपि करयोः स्वापातिशोषो नृणाम् ॥ ६४ ॥

भावार्थः--The Hindi commentary was not digitized.

क्रकन्या अंसमर्मलक्षण.

ग्रीवांसद्वयमध्यभागनियतौ स्यातां क्रकन्यांसकौ ।
तत्र स्तब्धशिरोंसबाहुनिजपृष्टे स्यान्नरो वक्षिते ॥
तान्येतानि चतुर्दश प्रतिपदं पृष्ठे च मर्माण्यनु--॥
व्याख्यातान्यत ऊर्ध्वजतृ विहिताशेषाणि वक्ष्यामहे ॥ ६५ ॥

भावार्थः--The Hindi commentary was not digitized.

ऊर्ध्वजत्रुगत मर्म वर्णन.

कंठे नाडीमुभयत इतो व्यत्ययान्नीलमन्ये ।
द्वे द्वे स्यातामधिकतरमर्मण्यमी मूकतो वा ॥
वैस्वंर्य वा विरस रसनाभावतो मृत्युरन्या ।
श्चाष्टौ ग्रीवाशिरामातृका मृत्युरूपाः ॥ ६६ ॥

भावार्थः--The Hindi commentary was not digitized.