मर्मोंकी संख्या.

सद्यः प्राणहराणि तान्यसुभृतामेकोनसद्विंशतिः ।
कालात्स्त्रिंशदिहैकहीनविधिना त्रीण्येव शल्योद्गमात् ॥
चत्वारिशदिहाष्टकोत्तरयुतं वैकल्यमस्यावहे--।
दष्टावेव रुजाकराणि सततं मर्माणि संख्यानतः ॥ ८१ ॥

भावार्थः--The Hindi commentary was not digitized.

553
पक्षान्मर्माभिघातक्षतयुतमनुजा वेदनाभिर्भ्रियंते ।
सद्वैद्यप्रोक्तयुक्ताचरणविविधभैषज्यवर्गैः कदाचित् ॥
जीवंतोप्यंगहीना बधिरचलशिरस्कन्धमूकोन्मदभ्रा--।
न्तोद्वृत्ताक्षा भवंति स्वरविकलतया मन्मना गद्गदाश्च ॥ ८२ ॥

भावार्थः--The Hindi commentary was not digitized.