537

अयोगातियोगसुयोगलक्षण.

सर्वमिहाखिलामयविरुद्धमयोगमतिप्रयोगमु--।
द्यद्वरभेषजैरतिनियुक्तमशेषविकारविग्रहं ॥
सम्यगितःप्रयोगमुपदिष्टमुपक्रमभेदसाधनै--।
रायुररं विचार्य बहुरिष्टगणैरवबुध्य साधयेत् ॥ २९ ॥

भावार्थः--The Hindi commentary was not digitized.

रिष्टवर्णनप्रतिज्ञा.

स्वस्थजनोद्भवान्यधिकृतातुरजीवितनाशहेतुरि--।
ष्टान्यपि चारुवीरजिनवचोदितलक्षणलक्षितानि ता--॥
न्यत्र निरूपयाम्यखिलकर्मरिपूनपहंतुमिच्छतां ।
तत्वविदां नृणाममलमुक्तिवधूनिहिताभिकांक्षिणाम् ॥ ३० ॥

भावार्थः--The Hindi commentary was not digitized.

रिष्टसे मरणका निर्णय.

मेघसमुन्नतैरधिकवृष्टिरिवेष्टविशिष्टरिष्टस--।
न्दर्शनतो नृणां मरणमप्यचिराद्भवतीति तान्यशे--॥