विटपमर्म.

अण्डस्याधो वंक्षणस्यांतराले शुक्रध्वंसी स्याद्विटीपाख्यमर्म ।
सक्थ्नैकस्मिन् तान्यथैकादशैव सक्थ्यन्यस्मिन् बाहुयुग्मेऽपि तद्वत् ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.

पादे गुल्फसुजानुसद्विटपनामान्येव वैशेषतो ।
बाहौ तन्माणिबंधकूर्परलसत् कक्षाक्षसंधारणा--॥
ख्यानि स्युः कथिता उपद्रवगणाश्चात्रापि सर्वे चतु--।
श्चत्वारिंशदिहाखिलानि नियतं मर्माणि शाखास्वलं ॥ ५५ ॥

भावार्थः--The Hindi commentary was not digitized.