हृदय, स्तनमूल, स्तनरोहितमर्मलक्षण.

उरस्यथामाशयमार्गसंस्थितं स्तनांतरे तद्धृदये हतः पुनः ।
करोति सद्यो मरणं तथांगुलद्वयेप्यघस्तात्स्तनयोरिहापरे ॥ ५७ ॥
कफाधिकेन स्तनमूलमर्मणि कफःप्रकोपान्मरणं भवेन्नृणाम् ।
स्तनोपरि द्व्यंगुलतस्तु मर्मणी सरक्तकोपात्स्तनरोहितौ तथा ॥ ५८ ॥

भावार्थः--The Hindi commentary was not digitized.