546

भावार्थः--The Hindi commentary was not digitized.

हृदय, स्तनमूल, स्तनरोहितमर्मलक्षण.

उरस्यथामाशयमार्गसंस्थितं स्तनांतरे तद्धृदये हतः पुनः ।
करोति सद्यो मरणं तथांगुलद्वयेप्यघस्तात्स्तनयोरिहापरे ॥ ५७ ॥
कफाधिकेन स्तनमूलमर्मणि कफःप्रकोपान्मरणं भवेन्नृणाम् ।
स्तनोपरि द्व्यंगुलतस्तु मर्मणी सरक्तकोपात्स्तनरोहितौ तथा ॥ ५८ ॥

भावार्थः--The Hindi commentary was not digitized.

कपाल, अपस्तम्भमर्मलक्षण.

अथांसकूटादुपरि स्वपार्श्वयोः कपालकाख्ये भवतस्तु मर्मणी ।
तयोश्च मृत्यू रुधिरेऽतिपूयतां गते पुनर्वातवहे तथापरे ॥ ५९ ॥
प्रधाननाड्यारुभयत्र वक्षसो मतेस्त्वपस्तंभविशेषमर्मणी ।
ततश्च मृत्युर्भवतीह देहिनां स्ववातपूर्णोदरकासनिस्वनैः ॥ ६० ॥

भावार्थः--The Hindi commentary was not digitized.

77
  1. हसे ग्रंथांतरो में अपलाप भी कहते हैं ।