रक्तकी अतिप्रवृत्ति होनेपर उपाय.

रक्तेऽतिप्रसृतक्षणे ह्युपशमं कृत्वा तु गव्यं तदा ।
क्षीरं तच्छृतशीतलं प्रतिदिनं तत्पाययेदातुरम् ॥
ज्ञात्वोपद्रवकानपि प्रशमयन्नल्पं हि तं शीतल--।
द्रव्यैस्सिद्धमिहोष्णशीतशमनं संदीपनं भोजयेत् ॥ ६० ॥

भावार्थः--The Hindi commentary was not digitized.