583

शिराव्यध के अयोग्य व्याक्ति.

वर्ज्यास्तेऽसृक्प्रमोक्षैः श्वसनकसनशोषज्वराध्वश्रमार्ताः ।
क्षीणाः रूक्षाः क्षतांगाः स्य{??}रशिशुक्षयव्याकुलाः शुद्धदेहाः ॥
स्त्रीव्यापारोपवासैः क्षपिततनुलताक्षेपकैः पक्षघातैः ।
गर्भिण्यः क्षीणरेतो गरयुतमनुजा अत्यये स्रावयेत्तान् ॥ ६५ ॥

भावार्थः--The Hindi commentary was not digitized.

अंतिम कथन.

इति जिनवक्त्रनिर्गतसुशास्त्रमहांबुनिधेः ।
सकलपदार्थविस्तृततरंगकुलाकुलतः ॥
उभयभवार्थसाधनतटद्वयभासुरतो ।
निसृतमिदं हि शीकरनिभं जगदेकहितम् ॥ ६६ ॥

भावार्थः--The Hindi commentary was not digitized.