चतुर्विधकर्मजन्य+आपत्ति.

तेषामेव सुकर्मणां सुविहितानामप्युपेक्षा क्रिया ।
स्वज्ञानादथवातुरस्य विषमाचाराद्भिषग्मोहतः ॥
योगायोगगुणातियोगविषमव्यापारनैपुण्यवै--।
कल्यादत्र भवंति संततमहासंतापकृद्व्यापदः ॥ ७ ॥

भावार्थः--The Hindi commentary was not digitized.

562