562

प्रतिज्ञा.

तासां चारुचिकित्सितं विविधसूत्कृष्टप्रयोगान्रसा--।
च्छिंष्टान् शिष्टजनप्रियान् रसमहाबंधप्रबंधानतः ॥
कल्पान्कल्पकुलौपमानपि मनस्संकल्पसिद्धिप्रदा--।
नल्पैः श्लोकगणैर्ब्रचीमि नितरामायुष्करान् शंप्रदान् ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ क्षाराधिकारः ।

क्षारका प्रधानत्व व निरुक्ति.

याथासंख्यविधानतः कृतमहाकर्मोद्भवव्यापदं ।
वक्ष्ये चारु चिकित्सितं प्रथमतः क्षाराधिकारः स्मृतः ॥
शस्त्रेषूग्रमहोपशंस्त्रनिचये क्षारप्रधानं तथा ।
दत्तस्तत्क्षणनात्ततः क्षरणतः क्षारोऽयमित्यादृतः ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.

क्षार का भेद.

क्षारोयं प्रविसारणात्मविषयः पानीय इत्येव वा ।
क्षारस्य द्विविधो विपाकवशतः स्वल्पद्रवोऽतिद्रवः ॥
79
  1. कुजोपमानपि इति पाठांतरं ।