दहनयोग्यस्थान, दहनसाध्यरोग व दहनपश्चात् कर्म.

भ्रूशंखेषु दहेच्छिरोरुजि तथाधीमंथके वर्त्मरो--।
गेष्वप्यार्द्रदुकूलसंवृतमथाह्यारोमकूपाद्भृशम् ॥
वाथावुग्रतरे व्रणेषु कठिनप्रोद्भूतमांसेषु च ।
ग्रंथावर्बुदचर्मकीलतिलकालाख्यापचेष्वप्यलं ॥ २१ ॥
567
नाड्यच्छिन्नसिरासु संधिषु तथा छिन्नेषु रक्तप्रवृ--।
त्तौ सत्यां दहनक्रिया प्रकटिता नष्टाष्टकर्मारिभिः ।
सम्यग्दग्धमवेक्ष्य साधुनिपुणः कुर्याद्घृताभ्यंजनं ।
शीताहारविहारभेषजविधिं विद्वान् विदध्यात्सदा ॥ २२ ॥

भावार्थः--The Hindi commentary was not digitized.