559

अथैकविंशः परिच्छेदः

उत्तरतंत्र.

मंगलाचरण.

श्रीमद्वीरजिनेंद्रमिंद्रमहितं वंद्यं मुनींद्रैस्सदा ।
नत्वा तत्वविदां मनोहरतरं सारं परं प्राणिनां ॥
प्राणायुर्बलवीर्यविक्रमकरं कल्याणसत्कारकं ।
स्यात्तंत्रोत्तरमुत्तमं प्रतिपदं वक्ष्ये निरुद्धोत्तरम् ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.

लघुताप्रदर्शन.

उक्तानुक्तपदार्थशेषमखिलं संगृह्य सर्वात्मना ।
वक्तुं सर्वविदा प्रणीतमधिकं को वा समर्थः पुमान् ॥
इत्येवं सुविचार्य वर्जितमपि प्रारब्धशास्त्रं बुधैः ।
पारं सत्पुरुषः प्रयात्यरमतो वक्ष्यामि संक्षेपतः ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.