574
लाक्षासद्रसपिष्टहिंगुलविलिप्तेवात्मपार्श्वोदरैः ।
वक्त्रे या कपिला स्वयं च कपिला नाम्ना तु मुद्गोपमा ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

पिंगलामूषिकाशङ्कुमुखीलक्षण.

आरक्तातिसुवृत्तपिंगलतनुः पिंगानना पिंगला ।
या घंटाकृतिमूषिकाप्रभवपुर्गंधा च सा मूषिका ॥
या शीघ्रं पिवतीह शीघ्रगमना दीर्घातितीक्ष्णानना ।
सा स्याच्छङ्कुमुखी यकृन्निभतनुर्वर्णेन गंधेन च ॥ ४१ ॥

भावार्थः--The Hindi commentary was not digitized.

पुंडरीकमुखीसावरिकालक्षण.

या रक्तांबुजसन्निभोदरमुखी मुद्गोपमा पृष्ठतः ।
सैव स्यादिह पुण्डरीकवदना नाम्ना स्वरूपेण च ॥
या अष्टादशभिस्तथांगुलिभिरित्येवायता संमिता ।
श्यामा सावरिकेति विश्रुतगुणा सा स्यात्तिरश्चामिह ॥ ४२ ॥

भावार्थः--The Hindi commentary was not digitized.

84
  1. पृष्ठे स्निग्धमुद्रवर्णा कपिला ग्रंन्थांतरे