575

जौकोंके रहने का स्थान.

तासां सन्मलये सपाण्डुविषये सह्याचलादित्यके ।
कावेरीतरलांतरालनिचये वेंगीकलिंगत्रये ॥
पौंड्रेंद्रेऽपि विशंषतः प्रचुरता तत्रातिकायाशनाः ।
पायिन्यस्त्वरितेन निर्विषजलूकास्स्युः ततस्ताः हरेत् ॥ ४३ ॥

भावार्थः--The Hindi commentary was not digitized.

जौंक पालनविधि.

हृत्वा ताः परिपोषयेन्नवघटे न्यस्य प्रशस्तोदकै--।
रापूर्णे तु सशैवले सरसिजव्यामिश्रपङ्कांकिते ॥
शीते शीतलकामृणालसहिते दत्वा जलाद्याहृतिं ।
नित्यं सप्तदिनांतरे यटमतस्संकामयन् संततम् ॥ ४४ ॥

भावार्थः--The Hindi commentary was not digitized.

जलौकप्रयोग.

यस्स्यादस्रविमोक्षसाध्यविविधव्याध्यातुरस्तं मिषक् ।
संवीक्ष्योपनिवेश्य शीतसमये शीतद्रवाहारिणः ॥