शोणितस्तम्भनविधि.

पश्चाच्छीतजलैर्मुहुर्मुहुरिह प्रक्षाल्य रोगं क्षरेत् ।
क्षीरेणैव घृतेन वा चिरतरं सम्यङ्निषिच्य क्रमात् ॥
रक्तस्यातिमहाप्रवृत्तिविषये लाक्षाक्षमाषाढकै--।
श्चूर्णैः क्षौममयीभिरप्यतितरं शुष्कैस्तु संस्तंभयेत् ॥ ४९ ॥

भावार्थः--The Hindi commentary was not digitized.