578

अयोग्यजलायुकालक्षण.

याः स्थूलाः शिशवः कृशाः क्षतहताः विलष्ठा कनिष्ठात्मिका ।
याश्चाल्पाशनतत्पराः परवशा याश्चातिनिद्रालसाः ।
याश्चाक्षेत्रसमुद्भवा विषयुता याश्चातिदुर्ग्राहिका--।
स्तास्सर्वाश्च जलायुका न च भिषक् संपोषयेत्पोषणैः ॥ ५१ ॥

भावार्थः--The Hindi commentary was not digitized.

शस्त्रकर्मवर्णन.

इत्येवं ह्यनुशस्रशास्त्रमधिकं सम्यग्विनिर्देशतः ।
शस्त्राणामपि शास्त्रसंग्रहमतो वक्ष्यामि संक्षेपतः ॥
शस्त्राण्यत्र विचित्रचित्रितगुणान्यस्त्रायसां शास्त्रवित् ।
कर्मज्ञः कथितोरुकर्मकुशलैः कर्मारकैः कारयेत् ॥ ५२ ॥

भावार्थः--The Hindi commentary was not digitized.

अष्टविधशस्त्रकर्मोमें आनेत्राले शस्त्रविभाग.

छेद्यं स्यादतिवृद्धिपत्रमुदितं लेख्यं च संयोजयेत् ।
भेद्यं चोत्पलपत्रमत्र विदितं वेध्यो कुठार्यस्थिषु ॥
मांसे व्रीहिमुखेन वेधनमतो विस्रावणे पत्रिका--।
शस्त्रं शस्तमथैषणी च सततं शल्यैषणी भाषितम् ॥ ५३ ॥

भावार्थः--The Hindi commentary was not digitized.