अतिस्निग्धको स्निग्धरेचनका निषेध.

यःस्निग्धोऽतिपिबेद्विरेचनघृतं स्थानच्युतांःसंचलाः ।
दोषाःस्नेहवशात्पुनर्नियमिताः स्वस्था भवंति स्थिराः ॥
600
तस्मात्स्निग्धतरं विरूक्ष्य नितरां सुस्नेहतः शोधये--।
दुध्दूतस्वनिबंधनाच्छिथिलिताः सर्वेऽपि सौख्यावहाः ॥ ५१ ॥

भावार्थः--The Hindi commentary was not digitized.