586

घृतके अजीर्णजन्यरोग व उसकी चिकित्सा.

घृतेप्यजीर्णे प्रभवंत्यरोचकज्वरप्रमेहोन्मदकुष्ठमूर्च्छनाः ।
अतः पिवेदुष्णजलं ससैंधवं सुखांभसा वाप्यथ वामयेद्भिषक् ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.

जीर्णघृतका लक्षण.

यदा शरीरं लघुचान्नकांक्षिणं मनोवचो मूत्रपुरीषमारुतः ।
प्रवृत्तिरुद्गारविशुद्धिरिंद्रियप्रसन्नता ह्युज्वलजीर्णलक्षणम् ॥ ५ ॥

भावार्थः--The Hindi commentary was not digitized.

घृत जीर्ण होने पर आहार.

ततश्च कुस्तुंबुरुनिंबसाधितं पिबेद्यवागूमथवानुदोषतः ।
कुलत्थमुद्गाढकयूषसत्खलैर्लघूष्णमन्नं वितरेद्यथोचितम् ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.

स्नेहपानविधि व मर्यादा.

स्वयं नरस्नेहनतत्परो घृतं तिलोद्भवं वा क्रमवर्द्धितं पिवेत् ।
त्रिपंचसप्ताहमिह प्रयत्नतः ततस्तु सात्म्यं प्रभवोन्निषेवितम् ॥ ७ ॥

भावार्थः--The Hindi commentary was not digitized.