608

जीवशोणित लक्षण--The Hindi commentary was not digitized.

जीवादान, आध्मान, परिकर्तिका लक्षण व उनकी चिकित्सा.

जीवादानमसृक्प्रवृत्तिरिति तं ज्ञात्वातिशीतक्रियां ।
शीतान्येव च भेषजानि सततं संधानकान्याचरेत् ॥
यच्चाजीर्णवशान्मरुत्प्रबलतो रौक्ष्यं च पीतौषधं ।
तच्चाध्मापयतीह वातमलम्त्रात्यंतसंरोधकृत् ॥ ७६ ॥