परिकर्तिकालक्षण व चिकित्सा.

अतीव रूक्षेप्यतितीक्ष्णभेषजे--।
प्यतीव चोष्णे लवणेऽधिकेऽपि वा ॥
करोति बस्तिः पवनं सपित्तकं ।
ततोऽस्य गात्रे परिकर्तिका भवेत् ॥ ११२ ॥
यतस्समग्रं गुदनाभिबरितकं ।
विकृष्यते तत्परिकर्तिका मता ॥
ततोऽत्र यष्टीमधुपिच्छिलौषधै--।
र्निरूहयेदप्यनुवासयेदतः ॥ ११३ ॥

भावार्थः--The Hindi commentary was not digitized.

619