587

वातादिदोषों में घृत पानविधि.

पिवेद्घृतं शर्करया च पैत्तिके ससैंधवं सोष्णजलं च वातिके ॥
कटुत्रिकक्षारयुतं कफात्मिके क्रमेण रोगे प्रभवंति तद्विदः ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.

अच्छपान के योग्य रोगी व गुण.

नरो यदि क्लेशपरो बलाधिकः स्थिरस्स्वयं स्नेहपरोऽतिशीतले ॥
पिवेदृतौ केवलमेव तद्घृतं सदाच्छपानं हि हितं हितैषिणाम् ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.

घृतपान की मात्रा.

कियत्प्रमाणं परिमाणमेति तद्घृंत तु पीतं दिवसस्य मध्यतः ॥
मदक्लमग्लानिविदाहमूर्च्छनात्यरोचकाभावत एव शोभनम् ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.

सभक्तघृतपान.

मृदुं शिशुं स्थूलमतीवदुर्बलं पिपासुमाज्यद्विषमत्यरोचकम् ॥
सुदाहदेहं सुविधानतादृशं सभक्तमेवात्र घृतं प्रपाययेत् ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.