633

भावार्थः--The Hindi commentary was not digitized.

वंध्यात्वनाशक बस्ति.

यद्बलाशतविपक्वसुतैलस्नेहबस्तिरनपत्यनराणाम् ।
योषितां च विहितस्तु सुपुत्रानुत्तमानतितरां विदधाति ॥ १६२ ॥

भावार्थः--The Hindi commentary was not digitized.

गुडतैलिकबस्ति.

भूपतिप्रवरभूपसमान--द्रव्यतस्स्थविरबालमृदूनाम् ।
योषितां विषमदोषहरार्थं वक्ष्यतेऽत्र गुडतैलविधानम् ॥ १६३ ॥

भावार्थः--The Hindi commentary was not digitized.

गुडतैलिकबस्तिमें विशेषता.

अन्नपानशयनासनभोगे नास्ति तस्य परिहारविधानम् ।
यत्र चेच्छति तदैव विधेयम् गौडतैलिकमिदं फलवच्च ॥ १६४ ॥

भावार्थः--The Hindi commentary was not digitized.

गुडतैलिकबस्ति.

गौडतैलिकमितीह गुडं तैलं समं भवति यत्र निरूहे ।
चित्रबीजतरुमूलकषायैः संयुतो विषमदोषहरस्स्यात् ॥ १६५ ॥