सद्यस्नेहनप्रयोग.

सपिप्पलीसैंधवमस्तुकान्वितं घृतं पिबेद्रौक्ष्यनिवारणं परम् ॥
सशर्कराज्यं पयसैव वा सुखम् पयो यवागूमथवाल्पतण्डुलाम् ॥ १२ ॥
सितासिताज्यैः परिदुह्य दोहनं प्रपाय रौक्ष्यात्परिमुच्यते नरः ॥
कुलत्थकोलाम्लपयोदधिद्रवैः विपक्वमप्याशु घृतं घृतोत्तमम् ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.