स्वेदका भेद व ताप, उष्मस्वेदलक्षण

तापोष्मबंधनमहाद्रवभेदतस्तु स्वेदश्चतुर्विध इति प्रतिप्रादितोऽसौ ।
वस्त्राग्निपाणितलतापनमेव तापः सोष्णेष्टकोपलकुधान्यगणैस्तथोष्मा ॥ २३ ॥

भावार्थः--The Hindi commentary was not digitized.

591