594

भावार्थः--The Hindi commentary was not digitized.

वमन का काल व औषध.

तत्रापरेद्युः प्रविभज्यकाले साधारणे प्रातरवेक्ष्य मात्राम् ।
कल्कैः कषायैरपि चूर्णयोगैः स्नेहादिभिर्वा खलु वामयेत्तान् ॥ ३५ ॥

भावार्थः--The Hindi commentary was not digitized.

वंमनविरेचन के औषधका स्वरूप.

दुर्गंधदुर्दर्शनदुस्स्वरूपैर्वीभत्ससात्म्येतरभेषजैश्च ।
संयुक्तयोगान्वमने प्रयुक्तो वैरेचनानत्र मनोहरैस्तु ॥ ३६ ॥

भावार्थः--The Hindi commentary was not digitized.

बालकादिक कें लि+ए वमनं प्रयोग.

बालातिवृद्धौषधभीरुनारी दौर्बल्ययुक्तानपि सद्रवैस्तैः ।
क्षीरादिभिर्भेषजमंगलाढय्म् तान्पाययित्वा परितापयेत्तान् ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.

88
  1. वामयेदिति पाठांतरं ।