विरेचन के प्रथम दिन भोजन पान.

स्निग्धस्विन्नसुवांतमातुरमरं श्वोऽहं विरेकौषधैः ।
सम्यक्तं सुविरेचयाम्यलमिति प्रागेव पूर्वाण्हतः ॥
सस्नेहं लघुचोष्णमल्पमशनं संभोजयेदाम्लसं--।
सिद्धोष्णोदकपानमप्यनुगतं दद्यान्मलद्रावकम् ॥ ४३ ॥

भावार्थः--The Hindi commentary was not digitized.

597