598

भावार्थः--The Hindi commentary was not digitized.

यवागू पान का निषेध.

मंदाग्निर्षलवान्तृषाविरहितो दोषाधिको दुर्विरि--।
क्तो वा {??} न चैव निपुणः शक्त्या च युक्त्या पिबेत् ॥
वांतस्यापि विरेचितस्य च गुणाः प्रागेव संकीर्तिता ।
स्तेषां दोषगुणान्निषेधविधिना बुध्वा विदध्याद्बुधः ॥ ४७ ॥

भावार्थः--The Hindi commentary was not digitized.

संशोधनभैषज के गुण.

यस्संशोधनभेषजं तदधिकं तैक्ष्णोष्णसौक्ष्म्यात्मकं ।
साक्षात्सारतमं विकाशिगुणयुक्श्चोर्ध्वं ह्यधश्शोधय--॥
त्यूर्ध्वं यात्यविपक्वमेव वमनं सम्यग्गुणोद्रेकतः ॥
पीतं तच्च विपच्यमानमसकृद्यायादधोभागितम् ॥ ४८ ॥

भावार्थः--The Hindi commentary was not digitized.