655

भावार्थः--The Hindi commentary was not digitized.

शिरोविरेचन द्रव की मात्रा.

वैरेचनद्रवकृतं परिमाणमेतत् संयोजयेद्धि चतुरश्चतुरश्च बिंदून् ।
एवं कृता भवति सप्रथमा तु मात्रा मात्रा ततो द्विगुणितद्विगुणक्रमेण ॥ ७२ ॥

भावार्थः--The Hindi commentary was not digitized.

मात्रा के विषय में विशेष कथन.

तिस्रो भवंति नियतास्त्रिपुटेषु मात्रा ।
उत्क्लेदशोधनसुसंशमनेषु योज्यः ॥
दोषोच्छ्रयेण विदधीत भिषक् च मात्रां ।
मात्रा भवेदिह यतः खलु दोषशुद्धिः ॥ ७३ ॥

भावार्थः--The Hindi commentary was not digitized.

96
  1. करोति इति पाठांतरं.