व्रणशोथ का स्वरूप व भेद.

ये चानेकविधामया स्युरधिकं शोफाकृतिर्व्यंजना--।
स्तेभ्यो भिन्नविशेषलक्षणयुतस्त्वङ्मांससंबंधजः ॥
शोफस्स्याद्विषमः समः पृथुतरो वाल्पः ससंघातवान् ।
वाताद्यैः रुधिरेण चापि निखिलैरागंतुकेनापदा ॥ ७८ ॥

भावार्थः--The Hindi commentary was not digitized.