663

केशकृष्णीकरण तैल.

पिण्डीतत्रिफलामृतांबुरुहसक्षीरद्रुमत्वङ्महा--।
नीलीनीलसरोजरक्तकुमुदांघ्रिक्वाथसंसिद्धके ॥
तैले लोहरजस्सयष्टिमधुकं नीलांजनं चूर्णितं ।
दत्वा खल्वतले प्रमर्दितमिदं केशैककार्ष्ण्यावहम् ॥ ९२ ॥

भावार्थः--The Hindi commentary was not digitized.

कल्कं सत्त्रिफलाकृतं प्रथमतस्संलिम्प्य केशान् सितान् ।
धौतांस्तत्त्रिफलांबुना पुनरपि प्रमृक्षयेत्क्षौद्रस--॥
भ्दूतैस्तंडुलजै सुकुंदकयुतैस्तत्तण्डुलाम्बुद्रवैः ।
पिष्टैर्लोहरजस्समैरसितसत्केशा भवंति स्फुटम् ॥ ९३ ॥

भावार्थः--The Hindi commentary was not digitized.

केश कृष्णीकरण हरीतक्यादि लेप.

तैलोभ्दृष्टहरीतकी समधृतं कांसस्य चूर्णं स्वयं ।
भृष्टं लोहरजस्तयो समधृतं नीलांजनं तत्समम् ॥
भृंगी सन्मदयंतिकासहभवासैरीयनीलीनिशा--।
कल्कैस्तत्सदृशैस्सुमर्दितमिदं तैलेन खल्वोपले ॥ ९४ ॥
लोहे पात्रवरे घने सुनिहितं धान्योरुकूपस्थितम् ।
षण्मासं ह्यथवा त्रिमासमपि तन्मासद्वयं मासकम् ॥
एकं तच्च समुध्दृतं समुचितैस्सत्पूजनैः पूजितं ।
लिम्पेत्सांप्रतमेतदंजननिभान् केशान् प्रकुर्यात्सितान् ॥ ९५ ॥
99 100
  1. अथवा अंघ्रिक्वाथ इस शब्द का अर्थ चतुर्थांशक्वाथ भी हो सकता है ।

  2. लिह्य इति पाठांतर.