वयस्तम्भक नस्य.

शिरीषकोरण्टकभृंगनीलीरसैः पुटं त्रिस्त्रिरनुक्रमेण ।
सदक्षशुंभत्तिलकंगुकारिण्यमूनि बीजान्यथ भावयित्वा ॥ १०६ ॥
पृथग्रजोभावममूनि नीत्वा विपक्वतोयेन ततो समेन ।
विमर्द्य लब्धं तु सुतैलमेषां सदा वयस्तंम्भमपीह नस्यम् ॥ १०७ ॥

भावार्थः--The Hindi commentary was not digitized.