646

भावार्थः--The Hindi commentary was not digitized.

प्रायोगिकवैरेचनिक कासघ्नधूमलक्षण.

एलालवंगगजपुष्पतमालपत्रैः प्रायोगिके वमनकैरपि वामननीये ।
वैरेचने तु बहुधोक्तशिरोविरेकैः कासघ्नके प्रकटकासहरौषधैस्तु ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.

धूमपान की नली की लम्बा+ई.

प्रायोगिके भवति नेत्रमिहाष्टचत्वारिंशत्तथांगुलमितं घृततैलमिश्रे ।
द्वात्रिंशदेव जिननाथसुसंख्यया तं वैरेचनेन्यतरयोः खलु षोडशैव ॥ ३८ ॥

भावार्थः--The Hindi commentary was not digitized.

धूमनली के छिद्रप्रमाण व धूमपानविधि.

छिद्रं भवेदधिकमाषनिपाति तेषां स्नेहान्वितं हर मुखेन च नासिकायाम् ।
प्रायोगिकं तमिव नासिकया विरेकमन्यं तथा मुखत एव हरेद्यथावत् ॥ ३९ ॥

भावार्थः--The Hindi commentary was not digitized.