पारदस्तंभन.

सर्पाक्षीशरवारिणी सहचरी पाठा सकाकादनी ।
तेषां पंचरसे पलायति सदा प्रोद्यद्गतिस्तंभिकाः ॥
ताः स्युष्कल्ककपायतैलयुतसंस्वेदैस्सदा पारद--।
स्तिष्ठत्यग्निमुखे सहस्रधमनैर्धौतोऽपि शस्त्रादिभिः ॥ ४४ ॥

भावार्थः--The Hindi commentary was not digitized.