पारद प्रयोजन.

मत्स्याक्षीगिरिकार्णिका शिखिशिखाजंघारुहाक्षीरिणी--।
त्येता निर्मुखतोभ्रसूतकसमो योगं प्रकुर्वंति ताः ॥
आरामोद्भवशीतशीतलिकिकाप्येका तथा वृश्चिका--।
द्येतत्त्वद्भुतमभ्रकं रसवरस्याहारमाहारयेत् ॥ ४६ ॥

भावार्थः--The Hindi commentary was not digitized.