रसके त्रिविध संस्कार

रसो हि रसराज इत्यभिहितः स्वयं लोहसं--।
क्रमक्रमविशेषतोऽर्थनिवहमावहत्यप्यलम् ॥
रसस्य परिमूर्च्छनं मरणमुध्दृतोद्बंधनं ।
त्रिधेति विधिरुच्यते त्रिविधमेव वै तत्फलम् ॥ ३ ॥
670

भावार्थः--The Hindi commentary was not digitized.