मरणका विशेषलक्षण.

दृग्भ्रांतिस्तिमिरं दृशस्फुरणता स्वेदश्च वक्त्रे भृशं ।
स्थैर्यं जीवसिरासु पादकरंयोरत्यंतरोमोद्गमं ॥
साक्षाद्भूरिमलप्रवृत्तिरपि तत्तीव्रज्वरः श्वाससं--।
रोधश्च प्रभवेन्नरस्य सहसा मृत्यूरुसल्लक्षणम् ॥ ३१ ॥

भावार्थः--The Hindi commentary was not digitized.

712