687

हरीतक्यामलक भेद.

अभयानलमित्युदीरितं विमलं ह्यामलकं फलोत्तमं ।
हिमवाच्छिशिरं शरीरिणामभयात्युष्णगुणा तु भेदतः ॥ ५ ॥

भावार्थः--The Hindi commentary was not digitized.

त्रिफलागुण.

अभयेति विभीतको गुणैरुभयं वेति सुभाषितं जिनैः ।
त्रिफलेति यथार्थनामिका फलतीह त्रिफलान् त्रिवर्गजान् ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.

त्रिफला प्रशंसा

त्रिफला मनुजामृतं भुवि त्रिफला सर्वरुजापहारिणी ।
त्रिफला वयसश्च धारिणी त्रिफला देहदृढत्वकारिणी ॥ ७ ॥
त्रिफला त्रिफंलेति भाषिता विबुधैरद्भुतबुद्धिकारिणी ।
मलशुद्धिकृदुद्धताग्निकृत्स्खलितानां प्रवयो वहत्यलम् ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.

त्रिफलायसमाक्षिकमागधिका सविडंगसुभृंगरजश्च समम् !
त्रिगुणं च भवेदपि वालुवकं पयसेदमृतं पिव कुष्ठहरम् ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.