689

भावार्थः--The Hindi commentary was not digitized.

क्षयनाशक कल्प.

अपि शिलोद्भववल्कलकल्ककक्वथितगव्यपयः परिमिश्रितैः ।
मगधजान्वितसत्सितयान्वितः क्षयगदः क्षपयेत्क्षणमात्रतः ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.

बलवर्धक पायस.

अपि शिलोत्थसुवल्कलचूर्णमिश्रितपयः परिपाचितपायसम् ।
सततमेव मिषेव्य सुदुर्बलोऽप्यतिबलो भवति प्रतिमासतः ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.

शिलावल्कलांजनकल्प.

अपि शिलामलवल्कलचूर्णसयुतमलक्तकसत्पटलं स्फुटम् ।
घृतवरेण कृतांजनमंजसा कुरुत एतदनिंद्यदृशो दृशा ॥ १७ ॥

भावार्थः--The Hindi commentary was not digitized.

कृशकर व वर्धनकल्प.

इह शिलोद्भववल्कलमंबुना पिब फलत्रिकचूर्णविमिश्रितम् ।
कृशकरं परमं प्रतिपादितं घृतसितापयसा परिबृंहणम् ॥ १८ ॥

भावार्थः--The Hindi commentary was not digitized.

उपलवल्कलकल्कनिषेवणादाखिलरोगगणः प्रलयं व्रजेत् ।
त्रिफलया सह शर्करया घृतैर्मगधजान्वितचारुविडंगजैः ॥ १९ ॥

भावार्थः--The Hindi commentary was not digitized.