कृशकर व वर्धनकल्प.

इह शिलोद्भववल्कलमंबुना पिब फलत्रिकचूर्णविमिश्रितम् ।
कृशकरं परमं प्रतिपादितं घृतसितापयसा परिबृंहणम् ॥ १८ ॥

भावार्थः--The Hindi commentary was not digitized.

उपलवल्कलकल्कनिषेवणादाखिलरोगगणः प्रलयं व्रजेत् ।
त्रिफलया सह शर्करया घृतैर्मगधजान्वितचारुविडंगजैः ॥ १९ ॥

भावार्थः--The Hindi commentary was not digitized.

690