691

कृष्ण शिलाजतुकल्प.

ऊषाप्येषा विशेषा जतुवदिहभवेत्पंचवर्णा सुवर्णा ।
व्यापारे पारदीयोपमरसवरषट्रसर्वलोहानुवेधी ॥
तामूषां टङ्कगुंजाघृतगुलमधुसंमर्दितं शुद्धमाव--।
र्त्यावेदादत्यनूनं जनयति कनकं तत्क्षणादेव साक्षात् ॥ २३ ॥

भावार्थः--The Hindi commentary was not digitized.

वाभ्येषाकल्प.

वाम्येषामविषां विचार्थ विषवित् संभक्षितां पक्षिभिः ।
संभक्ष्याक्षयतां व्रजेद्विलुलितां क्षीराज्यसच्छर्कराम् ॥
भुक्त्वात्राप्यशनं घृतेन पयसा शाकाम्लपत्रादिसं--।
वर्ज्या निर्जितशत्रुरूर्जितगुणो वीर्याधिकस्स्यान्नरः ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.