693

भल्लातपाषाणकल्प के विशेष गुण.

तद्रोणं कथितौषधं सुचरितश्शुद्धात्मदेहस्स्वयं ।
लीढ्वा गूढनिवातवेश्मानि सुखं शय्यातले संवसन् ॥
नित्यं सत्यतमव्रतः प्रतिदिनं जैनेंद्रमंत्राक्षरो ।
दीर्घायुर्बलवान् जयत्यतितरां रोगेंद्रवृंदं नरः ॥ २९ ॥

भावार्थः--The Hindi commentary was not digitized.

द्वितीयभल्लातपाषाणकल्प.

भल्लातोपलचूर्णमप्यभिद्दितं गोक्षीरपिष्टं पुटै ।
र्दग्धं गोमयवन्हिना त्रिभिरिह प्राक्छुद्धितः सर्वदा ॥
क्षीराज्येक्षुविकारमिश्रितमलं पीत्वात्र सद्भेषजै--।
र्जीर्णे चारुरसायनाहृतियुतः साक्षाद्भवेद्देववत् ॥ ३० ॥